Declension table of ?dhṛṇāna

Deva

NeuterSingularDualPlural
Nominativedhṛṇānam dhṛṇāne dhṛṇānāni
Vocativedhṛṇāna dhṛṇāne dhṛṇānāni
Accusativedhṛṇānam dhṛṇāne dhṛṇānāni
Instrumentaldhṛṇānena dhṛṇānābhyām dhṛṇānaiḥ
Dativedhṛṇānāya dhṛṇānābhyām dhṛṇānebhyaḥ
Ablativedhṛṇānāt dhṛṇānābhyām dhṛṇānebhyaḥ
Genitivedhṛṇānasya dhṛṇānayoḥ dhṛṇānānām
Locativedhṛṇāne dhṛṇānayoḥ dhṛṇāneṣu

Compound dhṛṇāna -

Adverb -dhṛṇānam -dhṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria