Declension table of ?deśyamāna

Deva

NeuterSingularDualPlural
Nominativedeśyamānam deśyamāne deśyamānāni
Vocativedeśyamāna deśyamāne deśyamānāni
Accusativedeśyamānam deśyamāne deśyamānāni
Instrumentaldeśyamānena deśyamānābhyām deśyamānaiḥ
Dativedeśyamānāya deśyamānābhyām deśyamānebhyaḥ
Ablativedeśyamānāt deśyamānābhyām deśyamānebhyaḥ
Genitivedeśyamānasya deśyamānayoḥ deśyamānānām
Locativedeśyamāne deśyamānayoḥ deśyamāneṣu

Compound deśyamāna -

Adverb -deśyamānam -deśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria