Declension table of ?deśyamāna

Deva

MasculineSingularDualPlural
Nominativedeśyamānaḥ deśyamānau deśyamānāḥ
Vocativedeśyamāna deśyamānau deśyamānāḥ
Accusativedeśyamānam deśyamānau deśyamānān
Instrumentaldeśyamānena deśyamānābhyām deśyamānaiḥ deśyamānebhiḥ
Dativedeśyamānāya deśyamānābhyām deśyamānebhyaḥ
Ablativedeśyamānāt deśyamānābhyām deśyamānebhyaḥ
Genitivedeśyamānasya deśyamānayoḥ deśyamānānām
Locativedeśyamāne deśyamānayoḥ deśyamāneṣu

Compound deśyamāna -

Adverb -deśyamānam -deśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria