Declension table of ?deśitavatī

Deva

FeminineSingularDualPlural
Nominativedeśitavatī deśitavatyau deśitavatyaḥ
Vocativedeśitavati deśitavatyau deśitavatyaḥ
Accusativedeśitavatīm deśitavatyau deśitavatīḥ
Instrumentaldeśitavatyā deśitavatībhyām deśitavatībhiḥ
Dativedeśitavatyai deśitavatībhyām deśitavatībhyaḥ
Ablativedeśitavatyāḥ deśitavatībhyām deśitavatībhyaḥ
Genitivedeśitavatyāḥ deśitavatyoḥ deśitavatīnām
Locativedeśitavatyām deśitavatyoḥ deśitavatīṣu

Compound deśitavati - deśitavatī -

Adverb -deśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria