Declension table of ?deśitavat

Deva

NeuterSingularDualPlural
Nominativedeśitavat deśitavantī deśitavatī deśitavanti
Vocativedeśitavat deśitavantī deśitavatī deśitavanti
Accusativedeśitavat deśitavantī deśitavatī deśitavanti
Instrumentaldeśitavatā deśitavadbhyām deśitavadbhiḥ
Dativedeśitavate deśitavadbhyām deśitavadbhyaḥ
Ablativedeśitavataḥ deśitavadbhyām deśitavadbhyaḥ
Genitivedeśitavataḥ deśitavatoḥ deśitavatām
Locativedeśitavati deśitavatoḥ deśitavatsu

Adverb -deśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria