Declension table of ?deśitavat

Deva

MasculineSingularDualPlural
Nominativedeśitavān deśitavantau deśitavantaḥ
Vocativedeśitavan deśitavantau deśitavantaḥ
Accusativedeśitavantam deśitavantau deśitavataḥ
Instrumentaldeśitavatā deśitavadbhyām deśitavadbhiḥ
Dativedeśitavate deśitavadbhyām deśitavadbhyaḥ
Ablativedeśitavataḥ deśitavadbhyām deśitavadbhyaḥ
Genitivedeśitavataḥ deśitavatoḥ deśitavatām
Locativedeśitavati deśitavatoḥ deśitavatsu

Compound deśitavat -

Adverb -deśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria