Declension table of deśin

Deva

NeuterSingularDualPlural
Nominativedeśi deśinī deśīni
Vocativedeśin deśi deśinī deśīni
Accusativedeśi deśinī deśīni
Instrumentaldeśinā deśibhyām deśibhiḥ
Dativedeśine deśibhyām deśibhyaḥ
Ablativedeśinaḥ deśibhyām deśibhyaḥ
Genitivedeśinaḥ deśinoḥ deśinām
Locativedeśini deśinoḥ deśiṣu

Compound deśi -

Adverb -deśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria