Declension table of deśin

Deva

MasculineSingularDualPlural
Nominativedeśī deśinau deśinaḥ
Vocativedeśin deśinau deśinaḥ
Accusativedeśinam deśinau deśinaḥ
Instrumentaldeśinā deśibhyām deśibhiḥ
Dativedeśine deśibhyām deśibhyaḥ
Ablativedeśinaḥ deśibhyām deśibhyaḥ
Genitivedeśinaḥ deśinoḥ deśinām
Locativedeśini deśinoḥ deśiṣu

Compound deśi -

Adverb -deśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria