Declension table of ?deśayitavya

Deva

MasculineSingularDualPlural
Nominativedeśayitavyaḥ deśayitavyau deśayitavyāḥ
Vocativedeśayitavya deśayitavyau deśayitavyāḥ
Accusativedeśayitavyam deśayitavyau deśayitavyān
Instrumentaldeśayitavyena deśayitavyābhyām deśayitavyaiḥ deśayitavyebhiḥ
Dativedeśayitavyāya deśayitavyābhyām deśayitavyebhyaḥ
Ablativedeśayitavyāt deśayitavyābhyām deśayitavyebhyaḥ
Genitivedeśayitavyasya deśayitavyayoḥ deśayitavyānām
Locativedeśayitavye deśayitavyayoḥ deśayitavyeṣu

Compound deśayitavya -

Adverb -deśayitavyam -deśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria