Declension table of ?deśayiṣyat

Deva

NeuterSingularDualPlural
Nominativedeśayiṣyat deśayiṣyantī deśayiṣyatī deśayiṣyanti
Vocativedeśayiṣyat deśayiṣyantī deśayiṣyatī deśayiṣyanti
Accusativedeśayiṣyat deśayiṣyantī deśayiṣyatī deśayiṣyanti
Instrumentaldeśayiṣyatā deśayiṣyadbhyām deśayiṣyadbhiḥ
Dativedeśayiṣyate deśayiṣyadbhyām deśayiṣyadbhyaḥ
Ablativedeśayiṣyataḥ deśayiṣyadbhyām deśayiṣyadbhyaḥ
Genitivedeśayiṣyataḥ deśayiṣyatoḥ deśayiṣyatām
Locativedeśayiṣyati deśayiṣyatoḥ deśayiṣyatsu

Adverb -deśayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria