Declension table of ?deśayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedeśayiṣyantī deśayiṣyantyau deśayiṣyantyaḥ
Vocativedeśayiṣyanti deśayiṣyantyau deśayiṣyantyaḥ
Accusativedeśayiṣyantīm deśayiṣyantyau deśayiṣyantīḥ
Instrumentaldeśayiṣyantyā deśayiṣyantībhyām deśayiṣyantībhiḥ
Dativedeśayiṣyantyai deśayiṣyantībhyām deśayiṣyantībhyaḥ
Ablativedeśayiṣyantyāḥ deśayiṣyantībhyām deśayiṣyantībhyaḥ
Genitivedeśayiṣyantyāḥ deśayiṣyantyoḥ deśayiṣyantīnām
Locativedeśayiṣyantyām deśayiṣyantyoḥ deśayiṣyantīṣu

Compound deśayiṣyanti - deśayiṣyantī -

Adverb -deśayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria