Declension table of ?deśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedeśayiṣyamāṇā deśayiṣyamāṇe deśayiṣyamāṇāḥ
Vocativedeśayiṣyamāṇe deśayiṣyamāṇe deśayiṣyamāṇāḥ
Accusativedeśayiṣyamāṇām deśayiṣyamāṇe deśayiṣyamāṇāḥ
Instrumentaldeśayiṣyamāṇayā deśayiṣyamāṇābhyām deśayiṣyamāṇābhiḥ
Dativedeśayiṣyamāṇāyai deśayiṣyamāṇābhyām deśayiṣyamāṇābhyaḥ
Ablativedeśayiṣyamāṇāyāḥ deśayiṣyamāṇābhyām deśayiṣyamāṇābhyaḥ
Genitivedeśayiṣyamāṇāyāḥ deśayiṣyamāṇayoḥ deśayiṣyamāṇānām
Locativedeśayiṣyamāṇāyām deśayiṣyamāṇayoḥ deśayiṣyamāṇāsu

Adverb -deśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria