Declension table of ?deśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedeśayiṣyamāṇaḥ deśayiṣyamāṇau deśayiṣyamāṇāḥ
Vocativedeśayiṣyamāṇa deśayiṣyamāṇau deśayiṣyamāṇāḥ
Accusativedeśayiṣyamāṇam deśayiṣyamāṇau deśayiṣyamāṇān
Instrumentaldeśayiṣyamāṇena deśayiṣyamāṇābhyām deśayiṣyamāṇaiḥ deśayiṣyamāṇebhiḥ
Dativedeśayiṣyamāṇāya deśayiṣyamāṇābhyām deśayiṣyamāṇebhyaḥ
Ablativedeśayiṣyamāṇāt deśayiṣyamāṇābhyām deśayiṣyamāṇebhyaḥ
Genitivedeśayiṣyamāṇasya deśayiṣyamāṇayoḥ deśayiṣyamāṇānām
Locativedeśayiṣyamāṇe deśayiṣyamāṇayoḥ deśayiṣyamāṇeṣu

Compound deśayiṣyamāṇa -

Adverb -deśayiṣyamāṇam -deśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria