Declension table of ?deśayat

Deva

MasculineSingularDualPlural
Nominativedeśayan deśayantau deśayantaḥ
Vocativedeśayan deśayantau deśayantaḥ
Accusativedeśayantam deśayantau deśayataḥ
Instrumentaldeśayatā deśayadbhyām deśayadbhiḥ
Dativedeśayate deśayadbhyām deśayadbhyaḥ
Ablativedeśayataḥ deśayadbhyām deśayadbhyaḥ
Genitivedeśayataḥ deśayatoḥ deśayatām
Locativedeśayati deśayatoḥ deśayatsu

Compound deśayat -

Adverb -deśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria