Declension table of ?deśayantī

Deva

FeminineSingularDualPlural
Nominativedeśayantī deśayantyau deśayantyaḥ
Vocativedeśayanti deśayantyau deśayantyaḥ
Accusativedeśayantīm deśayantyau deśayantīḥ
Instrumentaldeśayantyā deśayantībhyām deśayantībhiḥ
Dativedeśayantyai deśayantībhyām deśayantībhyaḥ
Ablativedeśayantyāḥ deśayantībhyām deśayantībhyaḥ
Genitivedeśayantyāḥ deśayantyoḥ deśayantīnām
Locativedeśayantyām deśayantyoḥ deśayantīṣu

Compound deśayanti - deśayantī -

Adverb -deśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria