Declension table of ?deśayamāna

Deva

NeuterSingularDualPlural
Nominativedeśayamānam deśayamāne deśayamānāni
Vocativedeśayamāna deśayamāne deśayamānāni
Accusativedeśayamānam deśayamāne deśayamānāni
Instrumentaldeśayamānena deśayamānābhyām deśayamānaiḥ
Dativedeśayamānāya deśayamānābhyām deśayamānebhyaḥ
Ablativedeśayamānāt deśayamānābhyām deśayamānebhyaḥ
Genitivedeśayamānasya deśayamānayoḥ deśayamānānām
Locativedeśayamāne deśayamānayoḥ deśayamāneṣu

Compound deśayamāna -

Adverb -deśayamānam -deśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria