Declension table of deśasātmya

Deva

NeuterSingularDualPlural
Nominativedeśasātmyam deśasātmye deśasātmyāni
Vocativedeśasātmya deśasātmye deśasātmyāni
Accusativedeśasātmyam deśasātmye deśasātmyāni
Instrumentaldeśasātmyena deśasātmyābhyām deśasātmyaiḥ
Dativedeśasātmyāya deśasātmyābhyām deśasātmyebhyaḥ
Ablativedeśasātmyāt deśasātmyābhyām deśasātmyebhyaḥ
Genitivedeśasātmyasya deśasātmyayoḥ deśasātmyānām
Locativedeśasātmye deśasātmyayoḥ deśasātmyeṣu

Compound deśasātmya -

Adverb -deśasātmyam -deśasātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria