Declension table of deśaguṇa

Deva

MasculineSingularDualPlural
Nominativedeśaguṇaḥ deśaguṇau deśaguṇāḥ
Vocativedeśaguṇa deśaguṇau deśaguṇāḥ
Accusativedeśaguṇam deśaguṇau deśaguṇān
Instrumentaldeśaguṇena deśaguṇābhyām deśaguṇaiḥ deśaguṇebhiḥ
Dativedeśaguṇāya deśaguṇābhyām deśaguṇebhyaḥ
Ablativedeśaguṇāt deśaguṇābhyām deśaguṇebhyaḥ
Genitivedeśaguṇasya deśaguṇayoḥ deśaguṇānām
Locativedeśaguṇe deśaguṇayoḥ deśaguṇeṣu

Compound deśaguṇa -

Adverb -deśaguṇam -deśaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria