Declension table of deśānantara

Deva

NeuterSingularDualPlural
Nominativedeśānantaram deśānantare deśānantarāṇi
Vocativedeśānantara deśānantare deśānantarāṇi
Accusativedeśānantaram deśānantare deśānantarāṇi
Instrumentaldeśānantareṇa deśānantarābhyām deśānantaraiḥ
Dativedeśānantarāya deśānantarābhyām deśānantarebhyaḥ
Ablativedeśānantarāt deśānantarābhyām deśānantarebhyaḥ
Genitivedeśānantarasya deśānantarayoḥ deśānantarāṇām
Locativedeśānantare deśānantarayoḥ deśānantareṣu

Compound deśānantara -

Adverb -deśānantaram -deśānantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria