Declension table of ?deyāna

Deva

NeuterSingularDualPlural
Nominativedeyānam deyāne deyānāni
Vocativedeyāna deyāne deyānāni
Accusativedeyānam deyāne deyānāni
Instrumentaldeyānena deyānābhyām deyānaiḥ
Dativedeyānāya deyānābhyām deyānebhyaḥ
Ablativedeyānāt deyānābhyām deyānebhyaḥ
Genitivedeyānasya deyānayoḥ deyānānām
Locativedeyāne deyānayoḥ deyāneṣu

Compound deyāna -

Adverb -deyānam -deyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria