Declension table of ?deyāna

Deva

MasculineSingularDualPlural
Nominativedeyānaḥ deyānau deyānāḥ
Vocativedeyāna deyānau deyānāḥ
Accusativedeyānam deyānau deyānān
Instrumentaldeyānena deyānābhyām deyānaiḥ deyānebhiḥ
Dativedeyānāya deyānābhyām deyānebhyaḥ
Ablativedeyānāt deyānābhyām deyānebhyaḥ
Genitivedeyānasya deyānayoḥ deyānānām
Locativedeyāne deyānayoḥ deyāneṣu

Compound deyāna -

Adverb -deyānam -deyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria