Declension table of deya

Deva

MasculineSingularDualPlural
Nominativedeyaḥ deyau deyāḥ
Vocativedeya deyau deyāḥ
Accusativedeyam deyau deyān
Instrumentaldeyena deyābhyām deyaiḥ deyebhiḥ
Dativedeyāya deyābhyām deyebhyaḥ
Ablativedeyāt deyābhyām deyebhyaḥ
Genitivedeyasya deyayoḥ deyānām
Locativedeye deyayoḥ deyeṣu

Compound deya -

Adverb -deyam -deyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria