Declension table of ?devyamānā

Deva

FeminineSingularDualPlural
Nominativedevyamānā devyamāne devyamānāḥ
Vocativedevyamāne devyamāne devyamānāḥ
Accusativedevyamānām devyamāne devyamānāḥ
Instrumentaldevyamānayā devyamānābhyām devyamānābhiḥ
Dativedevyamānāyai devyamānābhyām devyamānābhyaḥ
Ablativedevyamānāyāḥ devyamānābhyām devyamānābhyaḥ
Genitivedevyamānāyāḥ devyamānayoḥ devyamānānām
Locativedevyamānāyām devyamānayoḥ devyamānāsu

Adverb -devyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria