Declension table of ?devyamāna

Deva

MasculineSingularDualPlural
Nominativedevyamānaḥ devyamānau devyamānāḥ
Vocativedevyamāna devyamānau devyamānāḥ
Accusativedevyamānam devyamānau devyamānān
Instrumentaldevyamānena devyamānābhyām devyamānaiḥ devyamānebhiḥ
Dativedevyamānāya devyamānābhyām devyamānebhyaḥ
Ablativedevyamānāt devyamānābhyām devyamānebhyaḥ
Genitivedevyamānasya devyamānayoḥ devyamānānām
Locativedevyamāne devyamānayoḥ devyamāneṣu

Compound devyamāna -

Adverb -devyamānam -devyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria