Declension table of ?devyā

Deva

FeminineSingularDualPlural
Nominativedevyā devye devyāḥ
Vocativedevye devye devyāḥ
Accusativedevyām devye devyāḥ
Instrumentaldevyayā devyābhyām devyābhiḥ
Dativedevyāyai devyābhyām devyābhyaḥ
Ablativedevyāyāḥ devyābhyām devyābhyaḥ
Genitivedevyāyāḥ devyayoḥ devyānām
Locativedevyāyām devyayoḥ devyāsu

Adverb -devyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria