Declension table of ?devya

Deva

MasculineSingularDualPlural
Nominativedevyaḥ devyau devyāḥ
Vocativedevya devyau devyāḥ
Accusativedevyam devyau devyān
Instrumentaldevyena devyābhyām devyaiḥ devyebhiḥ
Dativedevyāya devyābhyām devyebhyaḥ
Ablativedevyāt devyābhyām devyebhyaḥ
Genitivedevyasya devyayoḥ devyānām
Locativedevye devyayoḥ devyeṣu

Compound devya -

Adverb -devyam -devyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria