Declension table of ?devitavatī

Deva

FeminineSingularDualPlural
Nominativedevitavatī devitavatyau devitavatyaḥ
Vocativedevitavati devitavatyau devitavatyaḥ
Accusativedevitavatīm devitavatyau devitavatīḥ
Instrumentaldevitavatyā devitavatībhyām devitavatībhiḥ
Dativedevitavatyai devitavatībhyām devitavatībhyaḥ
Ablativedevitavatyāḥ devitavatībhyām devitavatībhyaḥ
Genitivedevitavatyāḥ devitavatyoḥ devitavatīnām
Locativedevitavatyām devitavatyoḥ devitavatīṣu

Compound devitavati - devitavatī -

Adverb -devitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria