Declension table of ?devitā

Deva

FeminineSingularDualPlural
Nominativedevitā devite devitāḥ
Vocativedevite devite devitāḥ
Accusativedevitām devite devitāḥ
Instrumentaldevitayā devitābhyām devitābhiḥ
Dativedevitāyai devitābhyām devitābhyaḥ
Ablativedevitāyāḥ devitābhyām devitābhyaḥ
Genitivedevitāyāḥ devitayoḥ devitānām
Locativedevitāyām devitayoḥ devitāsu

Adverb -devitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria