Declension table of ?devin

Deva

MasculineSingularDualPlural
Nominativedevī devinau devinaḥ
Vocativedevin devinau devinaḥ
Accusativedevinam devinau devinaḥ
Instrumentaldevinā devibhyām devibhiḥ
Dativedevine devibhyām devibhyaḥ
Ablativedevinaḥ devibhyām devibhyaḥ
Genitivedevinaḥ devinoḥ devinām
Locativedevini devinoḥ deviṣu

Compound devi -

Adverb -devi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria