Declension table of devīcandraguptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devīcandraguptaḥ | devīcandraguptau | devīcandraguptāḥ |
Vocative | devīcandragupta | devīcandraguptau | devīcandraguptāḥ |
Accusative | devīcandraguptam | devīcandraguptau | devīcandraguptān |
Instrumental | devīcandraguptena | devīcandraguptābhyām | devīcandraguptaiḥ devīcandraguptebhiḥ |
Dative | devīcandraguptāya | devīcandraguptābhyām | devīcandraguptebhyaḥ |
Ablative | devīcandraguptāt | devīcandraguptābhyām | devīcandraguptebhyaḥ |
Genitive | devīcandraguptasya | devīcandraguptayoḥ | devīcandraguptānām |
Locative | devīcandragupte | devīcandraguptayoḥ | devīcandragupteṣu |