Declension table of devī

Deva

FeminineSingularDualPlural
Nominativedevī devyau devyaḥ
Vocativedevi devyau devyaḥ
Accusativedevīm devyau devīḥ
Instrumentaldevyā devībhyām devībhiḥ
Dativedevyai devībhyām devībhyaḥ
Ablativedevyāḥ devībhyām devībhyaḥ
Genitivedevyāḥ devyoḥ devīnām
Locativedevyām devyoḥ devīṣu

Compound devi - devī -

Adverb -devi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria