Declension table of ?deviṣyat

Deva

NeuterSingularDualPlural
Nominativedeviṣyat deviṣyantī deviṣyatī deviṣyanti
Vocativedeviṣyat deviṣyantī deviṣyatī deviṣyanti
Accusativedeviṣyat deviṣyantī deviṣyatī deviṣyanti
Instrumentaldeviṣyatā deviṣyadbhyām deviṣyadbhiḥ
Dativedeviṣyate deviṣyadbhyām deviṣyadbhyaḥ
Ablativedeviṣyataḥ deviṣyadbhyām deviṣyadbhyaḥ
Genitivedeviṣyataḥ deviṣyatoḥ deviṣyatām
Locativedeviṣyati deviṣyatoḥ deviṣyatsu

Adverb -deviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria