Declension table of ?deviṣyat

Deva

MasculineSingularDualPlural
Nominativedeviṣyan deviṣyantau deviṣyantaḥ
Vocativedeviṣyan deviṣyantau deviṣyantaḥ
Accusativedeviṣyantam deviṣyantau deviṣyataḥ
Instrumentaldeviṣyatā deviṣyadbhyām deviṣyadbhiḥ
Dativedeviṣyate deviṣyadbhyām deviṣyadbhyaḥ
Ablativedeviṣyataḥ deviṣyadbhyām deviṣyadbhyaḥ
Genitivedeviṣyataḥ deviṣyatoḥ deviṣyatām
Locativedeviṣyati deviṣyatoḥ deviṣyatsu

Compound deviṣyat -

Adverb -deviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria