Declension table of ?deviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedeviṣyamāṇam deviṣyamāṇe deviṣyamāṇāni
Vocativedeviṣyamāṇa deviṣyamāṇe deviṣyamāṇāni
Accusativedeviṣyamāṇam deviṣyamāṇe deviṣyamāṇāni
Instrumentaldeviṣyamāṇena deviṣyamāṇābhyām deviṣyamāṇaiḥ
Dativedeviṣyamāṇāya deviṣyamāṇābhyām deviṣyamāṇebhyaḥ
Ablativedeviṣyamāṇāt deviṣyamāṇābhyām deviṣyamāṇebhyaḥ
Genitivedeviṣyamāṇasya deviṣyamāṇayoḥ deviṣyamāṇānām
Locativedeviṣyamāṇe deviṣyamāṇayoḥ deviṣyamāṇeṣu

Compound deviṣyamāṇa -

Adverb -deviṣyamāṇam -deviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria