Declension table of devaśayanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devaśayanam | devaśayane | devaśayanāni |
Vocative | devaśayana | devaśayane | devaśayanāni |
Accusative | devaśayanam | devaśayane | devaśayanāni |
Instrumental | devaśayanena | devaśayanābhyām | devaśayanaiḥ |
Dative | devaśayanāya | devaśayanābhyām | devaśayanebhyaḥ |
Ablative | devaśayanāt | devaśayanābhyām | devaśayanebhyaḥ |
Genitive | devaśayanasya | devaśayanayoḥ | devaśayanānām |
Locative | devaśayane | devaśayanayoḥ | devaśayaneṣu |