सुबन्तावली ?देवशाबरतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवशाबरतन्त्रम् देवशाबरतन्त्रे देवशाबरतन्त्राणि
सम्बोधनम्देवशाबरतन्त्र देवशाबरतन्त्रे देवशाबरतन्त्राणि
द्वितीयादेवशाबरतन्त्रम् देवशाबरतन्त्रे देवशाबरतन्त्राणि
तृतीयादेवशाबरतन्त्रेण देवशाबरतन्त्राभ्याम् देवशाबरतन्त्रैः
चतुर्थीदेवशाबरतन्त्राय देवशाबरतन्त्राभ्याम् देवशाबरतन्त्रेभ्यः
पञ्चमीदेवशाबरतन्त्रात् देवशाबरतन्त्राभ्याम् देवशाबरतन्त्रेभ्यः
षष्ठीदेवशाबरतन्त्रस्य देवशाबरतन्त्रयोः देवशाबरतन्त्राणाम्
सप्तमीदेवशाबरतन्त्रे देवशाबरतन्त्रयोः देवशाबरतन्त्रेषु

समास देवशाबरतन्त्र

अव्यय ॰देवशाबरतन्त्रम् ॰देवशाबरतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria