Declension table of devayu

Deva

MasculineSingularDualPlural
Nominativedevayuḥ devayū devayavaḥ
Vocativedevayo devayū devayavaḥ
Accusativedevayum devayū devayūn
Instrumentaldevayunā devayubhyām devayubhiḥ
Dativedevayave devayubhyām devayubhyaḥ
Ablativedevayoḥ devayubhyām devayubhyaḥ
Genitivedevayoḥ devayvoḥ devayūnām
Locativedevayau devayvoḥ devayuṣu

Compound devayu -

Adverb -devayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria