Declension table of ?devayitavya

Deva

NeuterSingularDualPlural
Nominativedevayitavyam devayitavye devayitavyāni
Vocativedevayitavya devayitavye devayitavyāni
Accusativedevayitavyam devayitavye devayitavyāni
Instrumentaldevayitavyena devayitavyābhyām devayitavyaiḥ
Dativedevayitavyāya devayitavyābhyām devayitavyebhyaḥ
Ablativedevayitavyāt devayitavyābhyām devayitavyebhyaḥ
Genitivedevayitavyasya devayitavyayoḥ devayitavyānām
Locativedevayitavye devayitavyayoḥ devayitavyeṣu

Compound devayitavya -

Adverb -devayitavyam -devayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria