Declension table of ?devayantī

Deva

FeminineSingularDualPlural
Nominativedevayantī devayantyau devayantyaḥ
Vocativedevayanti devayantyau devayantyaḥ
Accusativedevayantīm devayantyau devayantīḥ
Instrumentaldevayantyā devayantībhyām devayantībhiḥ
Dativedevayantyai devayantībhyām devayantībhyaḥ
Ablativedevayantyāḥ devayantībhyām devayantībhyaḥ
Genitivedevayantyāḥ devayantyoḥ devayantīnām
Locativedevayantyām devayantyoḥ devayantīṣu

Compound devayanti - devayantī -

Adverb -devayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria