Declension table of ?devayamānā

Deva

FeminineSingularDualPlural
Nominativedevayamānā devayamāne devayamānāḥ
Vocativedevayamāne devayamāne devayamānāḥ
Accusativedevayamānām devayamāne devayamānāḥ
Instrumentaldevayamānayā devayamānābhyām devayamānābhiḥ
Dativedevayamānāyai devayamānābhyām devayamānābhyaḥ
Ablativedevayamānāyāḥ devayamānābhyām devayamānābhyaḥ
Genitivedevayamānāyāḥ devayamānayoḥ devayamānānām
Locativedevayamānāyām devayamānayoḥ devayamānāsu

Adverb -devayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria