Declension table of ?devayamāna

Deva

MasculineSingularDualPlural
Nominativedevayamānaḥ devayamānau devayamānāḥ
Vocativedevayamāna devayamānau devayamānāḥ
Accusativedevayamānam devayamānau devayamānān
Instrumentaldevayamānena devayamānābhyām devayamānaiḥ devayamānebhiḥ
Dativedevayamānāya devayamānābhyām devayamānebhyaḥ
Ablativedevayamānāt devayamānābhyām devayamānebhyaḥ
Genitivedevayamānasya devayamānayoḥ devayamānānām
Locativedevayamāne devayamānayoḥ devayamāneṣu

Compound devayamāna -

Adverb -devayamānam -devayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria