Declension table of devayajya

Deva

NeuterSingularDualPlural
Nominativedevayajyam devayajye devayajyāni
Vocativedevayajya devayajye devayajyāni
Accusativedevayajyam devayajye devayajyāni
Instrumentaldevayajyena devayajyābhyām devayajyaiḥ
Dativedevayajyāya devayajyābhyām devayajyebhyaḥ
Ablativedevayajyāt devayajyābhyām devayajyebhyaḥ
Genitivedevayajyasya devayajyayoḥ devayajyānām
Locativedevayajye devayajyayoḥ devayajyeṣu

Compound devayajya -

Adverb -devayajyam -devayajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria