सुबन्तावली ?देवयजि

Roma

पुमान्एकद्विबहु
प्रथमादेवयजिः देवयजी देवयजयः
सम्बोधनम्देवयजे देवयजी देवयजयः
द्वितीयादेवयजिम् देवयजी देवयजीन्
तृतीयादेवयजिना देवयजिभ्याम् देवयजिभिः
चतुर्थीदेवयजये देवयजिभ्याम् देवयजिभ्यः
पञ्चमीदेवयजेः देवयजिभ्याम् देवयजिभ्यः
षष्ठीदेवयजेः देवयज्योः देवयजीनाम्
सप्तमीदेवयजौ देवयज्योः देवयजिषु

समास देवयजि

अव्यय ॰देवयजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria