Declension table of devaya

Deva

NeuterSingularDualPlural
Nominativedevayam devaye devayāni
Vocativedevaya devaye devayāni
Accusativedevayam devaye devayāni
Instrumentaldevayena devayābhyām devayaiḥ
Dativedevayāya devayābhyām devayebhyaḥ
Ablativedevayāt devayābhyām devayebhyaḥ
Genitivedevayasya devayayoḥ devayānām
Locativedevaye devayayoḥ devayeṣu

Compound devaya -

Adverb -devayam -devayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria