Declension table of devavat

Deva

NeuterSingularDualPlural
Nominativedevavat devavantī devavatī devavanti
Vocativedevavat devavantī devavatī devavanti
Accusativedevavat devavantī devavatī devavanti
Instrumentaldevavatā devavadbhyām devavadbhiḥ
Dativedevavate devavadbhyām devavadbhyaḥ
Ablativedevavataḥ devavadbhyām devavadbhyaḥ
Genitivedevavataḥ devavatoḥ devavatām
Locativedevavati devavatoḥ devavatsu

Adverb -devavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria