Declension table of devavāṇī

Deva

FeminineSingularDualPlural
Nominativedevavāṇī devavāṇyau devavāṇyaḥ
Vocativedevavāṇi devavāṇyau devavāṇyaḥ
Accusativedevavāṇīm devavāṇyau devavāṇīḥ
Instrumentaldevavāṇyā devavāṇībhyām devavāṇībhiḥ
Dativedevavāṇyai devavāṇībhyām devavāṇībhyaḥ
Ablativedevavāṇyāḥ devavāṇībhyām devavāṇībhyaḥ
Genitivedevavāṇyāḥ devavāṇyoḥ devavāṇīnām
Locativedevavāṇyām devavāṇyoḥ devavāṇīṣu

Compound devavāṇi - devavāṇī -

Adverb -devavāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria