Declension table of devatrāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devatrāsaḥ | devatrāsau | devatrāsāḥ |
Vocative | devatrāsa | devatrāsau | devatrāsāḥ |
Accusative | devatrāsam | devatrāsau | devatrāsān |
Instrumental | devatrāsena | devatrāsābhyām | devatrāsaiḥ devatrāsebhiḥ |
Dative | devatrāsāya | devatrāsābhyām | devatrāsebhyaḥ |
Ablative | devatrāsāt | devatrāsābhyām | devatrāsebhyaḥ |
Genitive | devatrāsasya | devatrāsayoḥ | devatrāsānām |
Locative | devatrāse | devatrāsayoḥ | devatrāseṣu |