सुबन्तावली ?देवतीर्थस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमादेवतीर्थस्वामी देवतीर्थस्वामिनौ देवतीर्थस्वामिनः
सम्बोधनम्देवतीर्थस्वामिन् देवतीर्थस्वामिनौ देवतीर्थस्वामिनः
द्वितीयादेवतीर्थस्वामिनम् देवतीर्थस्वामिनौ देवतीर्थस्वामिनः
तृतीयादेवतीर्थस्वामिना देवतीर्थस्वामिभ्याम् देवतीर्थस्वामिभिः
चतुर्थीदेवतीर्थस्वामिने देवतीर्थस्वामिभ्याम् देवतीर्थस्वामिभ्यः
पञ्चमीदेवतीर्थस्वामिनः देवतीर्थस्वामिभ्याम् देवतीर्थस्वामिभ्यः
षष्ठीदेवतीर्थस्वामिनः देवतीर्थस्वामिनोः देवतीर्थस्वामिनाम्
सप्तमीदेवतीर्थस्वामिनि देवतीर्थस्वामिनोः देवतीर्थस्वामिषु

समास देवतीर्थस्वामि

अव्यय ॰देवतीर्थस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria