सुबन्तावली ?देवतीर्थमयी

Roma

स्त्रीएकद्विबहु
प्रथमादेवतीर्थमयी देवतीर्थमय्यौ देवतीर्थमय्यः
सम्बोधनम्देवतीर्थमयि देवतीर्थमय्यौ देवतीर्थमय्यः
द्वितीयादेवतीर्थमयीम् देवतीर्थमय्यौ देवतीर्थमयीः
तृतीयादेवतीर्थमय्या देवतीर्थमयीभ्याम् देवतीर्थमयीभिः
चतुर्थीदेवतीर्थमय्यै देवतीर्थमयीभ्याम् देवतीर्थमयीभ्यः
पञ्चमीदेवतीर्थमय्याः देवतीर्थमयीभ्याम् देवतीर्थमयीभ्यः
षष्ठीदेवतीर्थमय्याः देवतीर्थमय्योः देवतीर्थमयीनाम्
सप्तमीदेवतीर्थमय्याम् देवतीर्थमय्योः देवतीर्थमयीषु

समास देवतीर्थमयि देवतीर्थमयी

अव्यय ॰देवतीर्थमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria