सुबन्तावली ?देवतरथ

Roma

पुमान्एकद्विबहु
प्रथमादेवतरथः देवतरथौ देवतरथाः
सम्बोधनम्देवतरथ देवतरथौ देवतरथाः
द्वितीयादेवतरथम् देवतरथौ देवतरथान्
तृतीयादेवतरथेन देवतरथाभ्याम् देवतरथैः देवतरथेभिः
चतुर्थीदेवतरथाय देवतरथाभ्याम् देवतरथेभ्यः
पञ्चमीदेवतरथात् देवतरथाभ्याम् देवतरथेभ्यः
षष्ठीदेवतरथस्य देवतरथयोः देवतरथानाम्
सप्तमीदेवतरथे देवतरथयोः देवतरथेषु

समास देवतरथ

अव्यय ॰देवतरथम् ॰देवतरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria